burst
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- स्फॊटः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
इदानीं अग्न्यन्त्रस्य स्फॊटः कुत्रापि कदापि भवॆत् इति भीतिः जनानं मनसि सर्वदा वर्ततॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तड़क, फटना, दरार, मार, विस्फोट
- कन्नड –ಆಸ್ಪೋಟಿಸು, ಸಿಡಿ, ಸ್ಫೋಟಿಸು, ಹಾರಿಸು , ಒಡೆತ, ಆಕಸ್ಮಿಕವಾದ ಆರಮ್ಭ
- तमिळ् –வெடிப்பு, பிளப்பு, உடைவு, தகர்வு
- तेलुगु – అరచు, కేకలుపెట్టు, వర్షంపడు
- मलयालम् – സ്ഫോടനം, പൊട്ടപ്പുറപ്പാട്, പൊട്ടിത്തെറി
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8