bus

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वाहकम् । हारकम् । सङ्गणकस्य विविधनैयोगिकघटकानां मध्ये परस्परसम्पर्कं साधयत्सु प्रवाहकगणेषु अन्यतम: । तन्तव:, मुद्रितपरिपथाधारेषु विद्यमाना: पन्थान:, समाहितपरिपथे विद्यमाना: सम्पर्का: इत्यादय: अस्य उदाहरणानि । One of the sets of conductors (wires, PCB tracks or connections in an integrated circuit) connecting the various functional units in a computer.

"https://sa.wiktionary.org/w/index.php?title=bus&oldid=482240" इत्यस्माद् प्रतिप्राप्तम्