bush
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- गुल्मः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- यत्र गुल्मः वर्ततॆ तत्र सर्पादि विषजन्तवः भवॆयुः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – झाड़ी, अस्तर, छल्ला, जंगल
- कन्नड –ಅಡಲು, ಕಮ್ಟ, ಕುರುಚಲು, ಪೊದೆ , ಮೆಳೆ,ಗುಲ್ಮ
- तमिळ् –குத்துச்செடி, புதர், புறக்காடு
- तेलुगु – పొద, గుల్మం
- मलयालम् – കുറ്റിച്ചെടി, കുറ്റിക്കാട്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8