butter
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- नवनीतम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम पौत्री सुपिष्टकॆ नवनीतं प्रसारयित्वा खादति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – नवनीत, मक्खन, खुशामद
- कन्नड –ನವನೀತ, ಬೆಣ್ಣೆ
- तमिळ् –வெண்ணை
- तेलुगु – నవనీతం, ఒక తరహా గిన్నె, వెన్న
- मलयालम् – വെണ്ണ
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8