byte

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अष्टकम् । सन्निहिता: अष्टौ द्विमानीयाङ्का: । सङ्गणके, दतांशस्य अयं मौलिक: एकांश: । प्रायेण एकम् अष्टकम् एकमक्षरं बिभर्ति । Eight contiguos bits, the fundamental data unit of a computer. A byte typically holds one character.

"https://sa.wiktionary.org/w/index.php?title=byte&oldid=482254" इत्यस्माद् प्रतिप्राप्तम्