carpenter
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- तक्षकः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वर्धकी, काष्ठकर्मी, बढ़ई, विश्वकर्मा,
- कन्नड –ಬಡಿಗ
- तमिळ् –தச்சன், மரத்தச்சன், ஆசாரி, மரவேலை செய்பவர்
- तेलुगु – వడ్లవాడు, కుమ్మర పురుగు , కులాల కీటకము .
- मलयालम् – മരാശാരി, തച്ചന്, മരത്തച്ചന്, മരയാശാരി, ആശാരി
- आङ्ग्ल – wood worker,
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8