cell

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कक्ष: । कोष्ठ: । विस्तीर्णपत्रे पीठिकायां वा अयं कक्ष: पङ्क्तिस्तम्भयो: परस्परछेदे तिष्ठति । उपयोक्ता अस्मिन् कक्षे दत्तांशं निवेशयति । In a spreadsheet or a table, a location at the intersection of a row and column in which one can input data

"https://sa.wiktionary.org/w/index.php?title=cell&oldid=482323" इत्यस्माद् प्रतिप्राप्तम्