chart

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]


संस्कृतानुवादः[सम्पाद्यताम्]

  • कोष्टकम्


व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु[सम्पाद्यताम्]


आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चित्रपटम् । दत्तांशस्य चित्ररूपे उपस्थापनम् । A representation of data in pictorial form

"https://sa.wiktionary.org/w/index.php?title=chart&oldid=482349" इत्यस्माद् प्रतिप्राप्तम्