clipboard

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अंशफलकम् । अयं स्मृते: कश्चन नश्वरभाग: । एकस्मिन्नेव लेखे, लेखयोर्मध्ये, विध्योर्मध्ये वा सूच्यांशस्य स्थानान्तरनयने अस्य उपयोग: क्रियते । अस्मिन् कार्ये, प्रथमं कार्यं “कर्तनम्” इति भवति यस्मिन् दत्तांश: लेखात् उद्धृत्य अंशफलके स्थाप्यते । द्वितीयं कार्यं “लेपनम्” इति भवति यस्मिन् दत्तांश: अंशफलकात् उद्धृत्य, लेखे निर्दिष्टस्थाने स्थाप्यते । A temporary memory area, used to transfer information within a document being edited or between documents or between programs. The fundamental operations are "cut" which moves data from a document to the clipboard, "copy" which copies it to the clipboard, and "paste" which inserts the clipboard contents into the current document in place of the current selection.

"https://sa.wiktionary.org/w/index.php?title=clipboard&oldid=482406" इत्यस्माद् प्रतिप्राप्तम्