collision

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्घट्टनम् । सङ्घर्षणम् । जालकृतौ यदा द्वे सङ्गणके युगपत् प्रसारणं कुरुत: तदा तयो: प्रेषितयो: सम्पुटयो: जायमानं सङ्घट्टनं, दूषणं च । When two hosts transmit on a network at once causing their packets to collide and corrupt each other.

"https://sa.wiktionary.org/w/index.php?title=collision&oldid=482435" इत्यस्माद् प्रतिप्राप्तम्