complement
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- पूरकम्
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
सद्यःकालिनायाम् उत्तराखाण्डस्यविपत्तौ जानानां सहाय्यं सर्वकारप्रयासस्य पूरकम् आसीत् ।
अन्यभाषासु
- हिन्दी-सम्पूरक, सहायक, पूर्ण संख्या, पूरक होना, भर्ती, पूर्ण कर देना
- कन्नड-ಪರಿಪೂರಕ,
- तेलुगु-( పరి)పూరక ప్రవృత్తి, పూర్తి సంపూర్ణత,
- आङ्ग्ल्म्-add on, increase in value, fill up, add up, strengthen
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8