compress

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : सम्+कुच ६-प (सङ्कुचति) । सम्+हृ १-प (संहरति) । केनचित् सङ्कोचनविधिद्वारा (यथा PKZIP) सञ्चिकाया: परिमाणस्य न्यूनीकरणम् । To reduce the size of a file by running a compression program like PKZIP on it. compression -n सङ्कोचनम् । सङ्कुचनम् । संहरणम् ।

"https://sa.wiktionary.org/w/index.php?title=compress&oldid=482477" इत्यस्माद् प्रतिप्राप्तम्