consult
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- १। मन्त्रणम्
- २। मार्गदर्शनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
मनस्शान्त्यै जनाः गुरोः मार्गदर्शनम् प्राप्नुवन्ति ।
अन्यभाषासु
- हिन्दी-विचार विमर्श करना, सम्मति लेना, राय लेना,
- तेलुगु-సంప్రదించు, సమాలోచించు, ఆలోచన అదుగు, సలహా కోరు
- आङ्ग्ल्म्-confabulate, confer, look up, refer
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8