contiguos

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adv : संहित । सन्निहित । सन्निकृष्ट । आसन्न । एकस्य वस्तुन: समीपे अन्यस्य स्थापनं यथा द्वयोर्मध्ये अन्तरं न स्यात् । Placed one next to or after the other with no gaps in between

"https://sa.wiktionary.org/w/index.php?title=contiguos&oldid=482519" इत्यस्माद् प्रतिप्राप्तम्