cow
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- धेनुः
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
भारतदेशे सर्वदा सर्वैः धेनुः पूज्यते ।
अन्यभाषासु
- हिन्दी-धेनु
- कन्नड-ಹಸು
- तमिळ-பசு, பெண் விலங்கு, அச்சுறுத்து , அடக்கிவை , கீழ்ப்படுத்து .
- मलयालम्-പശു, പിടിയാന, പെണ്തിമിംഗലം
- आङ्ग्ल्म्-
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8