custom
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। शुल्कम्
- २। प्रथा
व्याकरणांशः[सम्पाद्यताम्]
१। नपुंसकलिङ्गम् २। स्त्रीलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। भारतदेशे भिन्नेषु प्रदेशेषु भिन्नानि सुल्कानि भवन्ति । २। ज्येष्ठजनैः समाश्रयन्त्यः प्रथाः असमाभिः अनुचरणीयाः ।
अन्यभाषासु
- मलयालम्-തീരവ, ശീലം, സമ്പ്രദായം, ആചാരം, മാമൂല്, നടപടിക്രമം
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8