data

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दत्तांश: । दत्तम् । सङ्ख्या:, अक्षराणि, प्रतिमा:, मनुष्यकल्पितानि अन्यानि अभिव्यक्तिमाध्यमानि वा दत्तांश: इत्युच्यते । सङ्गणके आरोपणं संसाधनम् तथा अङ्कीयवाहिनीद्वारा प्रसारणम् इत्येतानि दत्तांशस्य अन्यलक्षणानि । Numbers, characters , images , or other method of recording, in a form which can be assessed by a human or (especially) input into a computer , stored and processed there, or transmitted on some digital channel .

"https://sa.wiktionary.org/w/index.php?title=data&oldid=482656" इत्यस्माद् प्रतिप्राप्तम्