database

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दत्तनिधि: । दत्तसङ्ग्रह: । दत्तांशनिधि: । दत्तांशसङ्ग्रह: । अयं पर्यवस्थितदत्तांशस्य विशाल: संरचितगण: अथवा गणानां सङ्ग्रह: । प्रायेण अनेन दत्तनिधिना सह सहयोगितन्त्रांश: भवति यद्द्वारा दत्तांशस्य निवेशनं परिवर्तनं आहरणं च कर्तुं शक्यते । दत्तनिधि: दत्तनिधिप्रबन्धनसंविधाया: एक: घटक: । One or more large structured sets of persistent data, usually associated with software to update and query the data. A database is one component of a database management system .

"https://sa.wiktionary.org/w/index.php?title=database&oldid=482657" इत्यस्माद् प्रतिप्राप्तम्