death
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- मृत्युः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- "जातस्य मरणं ध्रुवम्" इति उक्तिः सर्वॆषां प्राणिनां जीवनॆ मृत्युः निश्चयॆन सम्भवति इति ञ्जापयति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मृत्यु, मरण, मौत, अंत
- कन्नड –ಮರಣ, ಮೃತ್ಯು, ಸಾವು
- तमिळ् –மரணம், சாவு, இறப்பு
- तेलुगु – కాలధర్మం, మృత్యువు, మరణం
- मलयालम् – മൃത്യു, മരണം, ചരമം, നിര്യാണം
- आङ्ग्ल – decease, expiry, destruction, end, last, demise
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8