decline
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- ह्रासः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मम पितामहस्य स्वास्थ्यॆ औषधॊपचारानन्तरमपि ह्रासः एव दृस्यतॆ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – घटती, उतार, कमी, पतन, ह्रास
- कन्नड –ಅವನತಿ, ಇಳಿಕೆ, ನಿರಾಕರಿಸು, ಹಿಂದೆ ಸರಿ
- तमिळ् –சிதைவு, அழிவு, வீழ்ச்சி
- तेलुगु – క్షయము, క్షీణగతి, నకారం
- मलयालम् – പതനം, ക്ഷയം
- आङ्ग्ल – descent, downslope, worsen, wane, refuse
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8