delegate
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रतिनिधिः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ], स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- संस्कृतसम्मॆलनॆ भागं वॊढुं दॆशविदशॆषु अनॆकप्रतिनिधय: आगताः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – प्रतिनिधि, प्रत्यायुक्त, नुमाइंदा
- कन्नड –ನಿಯೋಜಿಸು, ಪ್ರಾತಿನಿಧ್ಯ
- तमिळ् –ஆணைப் பேராள், பேராளர், ஒப்படை, சார்பாளர், பிரதிநிதி
- तेलुगु – ప్రాతినిథ్యం, రాయబారి, వకీలు, నాయిబు, పేషుకారు, ప్రతినిధి
- मलयालम् – പ്രതിനിധി, പ്രതിപുരുഷന്, നിയോജിതന്, അധികാരം, ഏല്പിക്കുക
- आङ्ग्ल – assign, depute, representative
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8