demand
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अभियाचना
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminie ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- महाविद्यालयॆषु छात्राः विविधप्रकाराणां सौलभ्यानां अभियाचनां कुर्वन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मांगना, पूछना, अपना कहना, प्रश्न करना, आवश्यकता
- कन्नड –ಕೋರಿಕೆ, ತಗಾದೆ, ಬೇಡಿಕೆ, ಮಾಗಣೆ, ವರಾತ
- तमिळ् –கிராக்கி, கேட்கப்படுவது, தேவை, கோரிக்கைவிடு, கோரிக்கை
- तेलुगु – అడగడము ప్రశ్న, ఆజ్ఞ, అగత్యము, ఋణము, సిద్ధాంతము
- मलयालम् – കല്പന ; ആജ്ഞ ; സാധികാരം ചോദിക്കല് ; അവകാശം
- आङ्ग्ल – requirement, need, exact, ask, call for,involve, necessitate, postulat
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8