device

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपकरणम् । साधनम् । दत्तांशं प्रेषयितुं स्वीकर्तुं वा समर्थं किञ्चित् यान्त्रिकाङ्गम् अथवा नेमिकम् - यथा मुद्रकम्, विपरिवर्तकं, प्रदर्शकं, मूषकम् इत्यादीनि । Any hardware component or peripheral, such as printer, modem, monitor, mouse that can send or receive data

"https://sa.wiktionary.org/w/index.php?title=device&oldid=482726" इत्यस्माद् प्रतिप्राप्तम्