digit
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अङ्कः
- अङ्कीयः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ], विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम मित्रस्य पुत्रः परीक्षायाम् अधिकाङ्कान् प्राप्तवान् ।
- इदानीं विद्यालयॆषु प्रथमकक्षाया: छात्रैः अपि पञ्चाङ्कीय शुल्क: प्रवॆशाय दातव्यः!!!
अन्यभाषासु=[सम्पाद्यताम्]
- हिन्दी – पौन इंच, अंगुल भर, एक से नौ तक के अङ्क, इकाई का अंक, अंकीय
- कन्नड –ಅಂಕಿ, ಸಂಖ್ಯಾಸ್ಥಾನ, ಸಂಖ್ಯೆ, ಅಂಕೀಯ, ಸಾಂಖ್ಯಿಕ
- तमिळ् –எண், விரல், விரலிடை, பத்திற்குட்பட்ட எண், இலக்கம், ஸ்தானம்
- तेलुगु – ఆంసము , భాగము , చంద్రసూర్యుల ద్వాదశాంశము, సంఖ్యాస్థానం
- मलयालम् – പൂജ്യം മുതല് ഒന്പതു വരെയുള്ള പത്ത് അക്കങ്ങളില് ഏതെങ്കിലും ഒന്ന്, കൈവിരല്, അക്കം
- आङ्ग्ल – dactyl, finger, finger's breadth, fingerbreadth
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8