diploma
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- उपाधिका
- पदविका
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अहं व्याकरणशास्त्रॆ पदविकां प्राप्तुं प्रयत्नं करॊमि ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – सनद, अधिकार दायक पत्र
- कन्नड –ಅರ್ಹತಾ ಪತ್ರ, ಡಿಪ್ಲೊಮಾ, ಸನ್ನದು
- तमिळ् –பல்கலைக்கழகப் பட்டச் சான்றிதழ், அத்தாட்சி பத்திரம், பட்டம்
- तेलुगु – యోగ్యతా పత్రిక, సన్నదు, దీన్ని యీ దేశమందు
- मलयालम् – ബിരുദപത്രം, പ്രമാണപത്രം, ബഹുമതിപത്രം
- आङ्ग्ल – a document certifying the successful completion of a course of study
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8