dirt
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- मलः
व्याकरणांशः[सम्पाद्यताम्]
- पुंल्लिङ्गम् [Masculine ], नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- नगरस्य शुद्धीकरणॆ प्रथमं सर्वॆभ्यःमार्गॆभ्यः मलिनस्य दूरीकरणं कर्तव्यम् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मैल, कूडा, गंदगी, मिट्टी, कचरा, धूल
- कन्नड –ಗಲ್ಲಿಜು, ಕೊಳಕಾದ, ಮಲಿನ, ಕಲುಷ, ಹೇಸಿಗೆ, ಹೊಲಸು
- तमिळ् –அழுக்க, மலம், மாசு, சேறு, புழுதி, மண்
- तेलुगु – మురికి, మైల, మన్ను, పెంట, కుప్ప, పాచి, మలము, పియ్యి
- मलयालम् – അഴുക്ക്, മാലിന്യം, മണ്ണ്, ചളി, ചേറ്, ചവറ്, പൂഴി
- आङ्ग्ल – malicious gossip, scandal, filth, grease, grime, grunge, soil, stain, crap
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8