disclose
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रकाशयति
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [Verb ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- बुद्धिमान् मानवः स्वदॊषान् न प्रकाशयति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – स्पष्ट करना, ज़ाहिर करना, उधारना, खोलना, दिखाना, बताना, प्रकट करना
- कन्नड –ಬಯಲುಮಾಡು, ಬಹಿರಂಗಪಡಿಸು ಹೊರಗೆಡಹು
- तमिळ् –வெளிப்படுத்து, தெரிவி, வெளியிடு
- तेलुगु – తెరుచుట, విచ్చుట, బయటపెట్టుట, విశదపరుచుట, తెలియచేయట
- मलयालम् – പരസ്യമാക്കുക, വെളിവാക്കുക, തുറന്നുകാട്ടുക, അറിയിക്കുക
- आङ्ग्ल – break, bring out, discover, divulge, expose, give away, let on, let out, reveal
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8