discouragement
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- उत्साह्भङ्गः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- छात्राणां विद्याभ्यासविषयॆ कदापि उत्साहभङ्ग: न करणीयः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उत्साहभंग, निराशा, साहसहीनता
- कन्नड –ಎದೆಗುಂದಿಸು, ಧೈರ್ಯಗೆಡಿಸು, ತಡೆ, ವಿರೋಧಿಸು
- तमिळ् –ஊக்கங்கெடுத்தல், நம்பிக்கையிழக்கச் செய்தல், வாட்டம், சோர்வு
- तेलुगु – అధైర్యము, నిరుత్సాహపరచు, భయపడ్డ
- मलयालम् – നിരുത്സാഹപ്പെടുത്തല്, പ്രോത്സാഹനമില്ലായ്മ, അധൈര്യം,ഉത്സാഹഭംഗം
- आङ्ग्ल – disheartenment
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8