discriminate
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- भॆदं करॊति
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्रायॆण सर्वॆ कार्यालया: उध्यॊगविषयॆ लिङ्गभॆदं न कुर्वन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पृथक करना, भेद करना, अन्तर करना, लक्षण करना, पक्षपात करना
- कन्नड –ಬೇರ್ಪಡಿಸು, ಪಕ್ಷಪಾತ ಮಾಡು, ಭೇದ ತೋರಿಸು, ವಿವೇಚಿಸು
- तमिळ् –வித்தியாசம் காணு , பாரபட்சமாக நடத்து, வேறுபடுத்து
- तेलुगु – వివేచించుట, వ్యత్యాసమగుపరుచుట, భేదమేర్పరచుట
- मलयालम् – വകതിരിച്ചറിയുക, വിവേചിക്കുക, വേര്തികരിച്ചു നോക്കുക
- आङ्ग्ल – know apart, separate
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8