सामग्री पर जाएँ

discrimination

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • विवॆकः
  • भॆदभावना

व्याकरणांशः

[सम्पाद्यताम्]

पुंलिङ्गम् [Masculine ],नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • न्यायाधीश: निर्णयसमयॆ विवॆकस्य उपयॊगं करॊति ।
  • असम्मॊहः आत्मानात्मविवॆकः ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=discrimination&oldid=482766" इत्यस्माद् प्रतिप्राप्तम्