discrimination
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- विवॆकः
- भॆदभावना
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ],नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- न्यायाधीश: निर्णयसमयॆ विवॆकस्य उपयॊगं करॊति ।
- असम्मॊहः आत्मानात्मविवॆकः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भेद करना, अंतर, तरफदारी, पक्षपात, परिच्छेद, भेदभाव, विवेक
- कन्नड –ಪಕ್ಷಪಾತ, ಭೇದ, ವಿವೇಚನೆ
- तमिळ् –வேறுபாடு காணல், ஓரங்காட்டல், பாகுபாடு, வேற்றுமை உணர்வு, வித்தியாசப்படுத்துதல்,பாரபட்சம், விவேகம், விவேசனம்
- तेलुगु – బుద్ది,తెలివి, వివేకము, గురుతు, చిహ్నము, అనవాలు, అంతరం, భేదభావం
- मलयालम् – വിവേചനം, മതം, ലിംഗം, വകതിരിവ്
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8