disobedience
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- आज्ञाभङ्गः
व्याकरणांशः
[सम्पाद्यताम्]पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- आज्ञाभङ्गः तस्य छात्रस्य पदच्युत्याः कारणं अभवत् ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – अवज्ञा,आज्ञाभंग, आज्ञालंघन, हठ
- कन्नड –ಅವಿಧೇಯತೆ, ಅಗಡು
- तमिळ् –பணியாமை, கீழ்ப்படியாமை, அடங்காமை
- तेलुगु – తిరగబడడము,అవిధేయత
- मलयालम् – അനുസരണക്കേട്, അനുസരണയില്ലായ്മ, ആജ്ഞാലംഘനം
- आङ्ग्ल –
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8