dispute
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विवादः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकं ग्रामॆ भूप्रदॆशविषयॆ जनानां मध्यॆ सर्वदा विवादः प्रचलन् अस्ति । ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – झगड़ा, मतभेद, वितर्क, विवाद
- कन्नड –ವಾಜ್ಯ,ವಾದ, ವಾದಿಸು, ವಿವಾದ
- तमिळ् –தகராறு, சொற்பூசல், சண்டை, வாக்குவாதம், விவாதி, தர்க்கஞ் செய்
- तेलुगु – వివాదము, కలహము, వ్యాజ్యము, జగడము, ఘర్షణ, పోట్లాట, పోరు, ]
- मलयालम् – വിവാദം, വാഗ്സമരം, വാഗ്വാദം, വാദകോലാഹലം
- आङ्ग्ल – contravention, conflict, difference, argufy, quarrel, scrap, challenge
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8