distribution
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वितरणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम मित्रस्य पिता प्रतिवर्षं निर्धनॆभ्यः छात्रॆभ्यः पुस्तकानि वितरणम् करॊति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बांट, वितरण, विभाजन
- कन्नड –ವಿತರಣೆ, ಭಾಗ, ವಿಮ್ಗಡಣೆ, ವಿಭಜನೆ, ವಿಲೇವಾರಿ
- तमिळ् –விநியோகம், வழங்குதல், பகிர்வு, பங்கீடு, பகிர்மானம்
- तेलुगु – బట్వాడా, పంచడము, వితరణ, తరలించడం, వ్యాప్తి
- मलयालम् – വിതരണം, വിഭജനം, പകുക്കല്, പങ്കിടല്
- आङ्ग्ल – Dispersion
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8