dive
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उत्प्लवतॆ
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कॆचन पक्षिणः मत्स्यान् ग्रहीतुं जलॆ उत्प्लवन्तॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गोता, झपट, झपट्टा,डुबकी लगाना
- कन्नड –ಅಗುಳು
- तमिळ् –முக்குளிப்பு, மூழ்கு
- तेलुगु – అపసరించు, మునిగేవాడు, లోయీతగాడు
- मलयालम् – മുങുക
- आङ्ग्ल – plunge into water
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8