diver
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- विगाहक:
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सः विगाहकः नदीजलॆ निमग्नन्तं बालकं अरक्षत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गोताखोर, पनडुब्बा
- कन्नड –ಮುಳುಕ, ಧುಮುಕುವವ
- तमिळ् –முக்குளிப்பவர், முத்துக்களிப்பவர், சுழியோடி,குளியாள் *तेलुगु – మునిగేవాడు, అవగాహకుడు, లోయీతగాడు
- मलयालम् – മുങ്ങുകാരന്, ഒരു മീന്റാഞ്ചിപ്പക്ഷി
- आङ्ग्ल – loon, plunger, frogman
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8