document
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- प्रलेखः
व्याकरणांशः
[सम्पाद्यताम्]पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- मम मित्रस्य विद्याभ्यासविषयकानां प्रलेखानां नष्टं अभवत् ।
अन्यभाषासु
[सम्पाद्यताम्]आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : लेख: । लेख्यम् । शब्दसंसाधनविधि:, विस्तीर्णपत्रविधि:, उत्पीठप्रकाशनविधि: इत्यादिभि: उत्पादिता सञ्चिका । Any file created using software such as Word-processing program, spreadsheet programs, Desktop publishing programs etc.