document
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रलेखः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम मित्रस्य विद्याभ्यासविषयकानां प्रलेखानां नष्टं अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कागजात, दस्तावेज, प्रलेख, लेख्य पत्र प्रमाण पत्र
- कन्नड –ದಸ್ತಾವೇಜು, ದಾಖಲೆ, ಪ್ರಮಾಣ, ಆಧಾರ, ದಾಖಲಾತಿಸ್ತಾವೇಜು
- तमिळ् –பத்திரம், ஆதாரச் சான்று, ஆவணம்
- तेलुगु – పత్రం, సాధకము, సాధనము, దస్తావేజు
- मलयालम् – ആധാരം, പ്രമാണം, ലിഖിതം, രേഖ
- आङ्ग्ल – papers, written document
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : लेख: । लेख्यम् । शब्दसंसाधनविधि:, विस्तीर्णपत्रविधि:, उत्पीठप्रकाशनविधि: इत्यादिभि: उत्पादिता सञ्चिका । Any file created using software such as Word-processing program, spreadsheet programs, Desktop publishing programs etc.