domain
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- क्षेत्रम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- गत वर्षे अस्माकं क्षेत्रे अतिवृष्टि: अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – रियासत, ज़मींदार, अधिकार-क्षेत्र, कार्यक्षेत्र, प्रांत
- कन्नड –ಕ್ಷೇತ್ರ, ಪ್ರಭಾವ ಕ್ಷೇತ್ರ, ಡೊಮೇನ್, ವ್ಯಾಪ್ತಿ
- तमिळ् –பிரதேசம், இடைவெளி, எல்லையம், தளம், களம்
- तेलुगु – రాజ్యము, దేశము, సంస్థానము, ప్రదేశం
- मलयालम् – സാമ്രാജ്യം, രാജ്യം, പ്രദേശം, മണ്ഡലം
- आङ्ग्ल – knowledge base, world, land, area, orbit
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : प्रदेश: । क्षेत्रम् । तादृशसङ्गणकानां समूह: येषां नाम्नां अन्ते विद्यमान: प्रदेशाभिधानम् समानं भवति । A group of computers whose hostnames share a common suffix, the "domain name".