door
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- द्वारम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- द्वारस्य पिधानं कृत्वा दीपं निर्वाप्य शयनं कुरु ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी –इमारत, दरवाज़ा, द्वार, मकान
- कन्नड –ಬಾಗಿಲು, ದ್ವಾರ, ಕದ, ಕಪಾಟು, ಕವಾಟ, ಅರರಿ, ಪ್ರವೇಶ, ದಾರಿ, ಹಾದಿ
- तमिळ् –கதவு, வாயில், புகுமுகம், நுழைவழி
- तेलुगु –దర్వాజా, ద్వారం, దువార్, మార్గం
- मलयालम् –കതക്, വാതില്, കവാടം, പ്രവേശനമാര്ഗ്ഗം
- आङ्ग्ल – doorway, room access
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8