doubt
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सन्देहः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्राय: सर्वेभ्यः छात्रेभ्यः व्याकरणविषये सन्देहा: भवन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पर शंका होना, दुविधा, शंका, संदेह
- कन्नड –ಅನುಮಾನ, ಶಂಕೆ, ಸಂದೇಹ, ಸಂಶಯ
- तमिळ् –சந்தேகம், ஐயப்பாடு
- तेलुगु – సందేహము, సంశయము, శంక, అనుమానము
- मलयालम् – സന്ദേഹം, സംശയം, അനിശ്ചിതത്വം, ശങ്ക
- आङ्ग्ल – doubtfulness, dubiousness, question, dubiety, incertitude
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8