dove
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- कपोतः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकं भवने बहवः कपोताः सन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पंडुक, कपोत, कबूतर, पेंडुकी
- कन्नड –ಪಾರಿವಾಳ
- तमिळ् –புறா, தூய ஆவி, மனப் புனிதத்தின் சின்னம்
- तेलुगु – పావురాయి, కపోతము, గువ్వ
- मलयालम् – മാടപ്രാവ്, പ്രാവ്, സൗമ്യസ്വഭാവിയായയാള്, സമാധാന സന്ദേശവാഹകന്
- आङ्ग्ल – pigeon
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8