download

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : अवा+रुह १-प णिच् (अवारोपयति) । अवा+हृ १-उ (अवाहरति) । अवचिनोति । अन्यस्मात् सङ्गणकात् दत्तांशम् आहृत्य स्वसङ्गणके स्थापनम् । To transfer data from one computer to another. Technically, download means "receive" and upload means "send", irrespective of the size of the systems involved. downloading -v अवारोपणम् । अवाहरणम् । अवचयनम् ।

"https://sa.wiktionary.org/w/index.php?title=download&oldid=482823" इत्यस्माद् प्रतिप्राप्तम्