dowry
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- वरदक्षिणा
व्याकरणांशः
[सम्पाद्यताम्]स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- वध्वाः पित्रा वराय बहुमूल्य उपहारः वरदक्षिणारूपेण दत्तः।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – दहेज
- कन्नड –ವರದಕ್ಷಿಣೆ
- तमिळ् –சீதனம், வரதட்சிணை
- तेलुगु – ఓలి, ఉంకువ, హరణము, యౌతౌకము, అరణం, కట్నం, కన్యాశుల్కం, వరకట్నం, వరశుల్కం
- मलयालम् – സ്ത്രീധനം, ശുല്കം
- आङ्ग्ल – money or property brought by a woman to her husband at marriage
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8