early
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पूर्वः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
सूर्यॊदयात् पूर्वं निद्रातः उत्थानं आरोग्यार्थं समीचिनम् । अन्यभाषासु
- हिन्दी-पहले, पूर्व, आरंभ का, प्रारंभिक, पूर्वकालीन, प्राचीन काल में, समय पर, शीघ्र
- कन्नड-ಬೇಗ, ಮುಂಚಿತವಾಗಿ, ಮೊದಲಿನ
- मलयालम्-നേരത്തെയുള്ള, പകലിന്റെ, വേഗം, നേരത്തെയുള്ള
- आङ्ग्ल्म्-former, other, ahead of time, soon,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8