edible
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- खाद्यः
व्याकरणांशः[सम्पाद्यताम्]
विश्षणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
प्रायः मार्गस्य पार्श्वॆ खाद्यानि भक्ष्यद्रव्यानि विक्रीण्यन्तॆ। परन्तु तानि आरॊघ्यार्थं न श्लाघ्यानि।
अन्यभाषासु
- हिन्दी-भोज्य पदार्थ, आहार, खाने की वस्तु, भक्षणीय, खाने योग्य
- कन्नड-ಖಾದ್ಯ, ತಿನ್ನತಕ್ಕ , ಆಹಾರ ಯೋಗ್ಯವಾದ , ತಿನ್ನಬಹುದಾದ ,
- तेलुगु-తినదగిన , భక్షించదగిన, భక్ష్యం .
- आङ्ग्ल्म्-victuals
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8