editor

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। सम्पादकः
  • २। सम्पादिका

व्याकरणांशः[सम्पाद्यताम्]

१। पुल्लिङ्गम् २। स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

स्वदॆशमित्रन् इति नाम तमिल भाषायां पत्रिकायां प्रसिद्ध कविः सुब्रमण्यभारतिः सम्पादकः असीत् अन्यभाषासु

  • आङ्ग्ल्म्-

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सम्पादकम् । संशोधकम् । सङ्ग्रन्थकम् । See text editor

"https://sa.wiktionary.org/w/index.php?title=editor&oldid=482857" इत्यस्माद् प्रतिप्राप्तम्