electronics

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वैद्युतकम् (शास्त्रम्) । एषा भौतविज्ञानस्य, तन्त्रज्ञानस्य च एका शाखा । त्र्यन्तानां, सूक्ष्मशकलानाम् च प्रयोगेण परिपथानां परिकल्पनं तथा ऋणकानां वृत्ते: अध्ययनम् इत्येतौ अस्य शास्त्रस्य प्रमुखविषयौ । The branch of physics and technology concerned with the design of circuits using transistors and microchips, and with the behaviour of electrons

"https://sa.wiktionary.org/w/index.php?title=electronics&oldid=482874" इत्यस्माद् प्रतिप्राप्तम्