emphasis
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- महत्त्वं
व्याकरणांशः
[सम्पाद्यताम्]नपुंसकलिङगम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]आगमननिर्वचनॆ "भ्रष्टाचारस्य अपनयनम्" इति गॊषस्य मह्त्त्वं एव भविष्यति ।
अन्यभाषासु
- तमिळ-முக்கியத்துவம், முதன்மை, சொல்லழுத்தம்
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : अभिद्योतनम् । अवधारणम् । लेखे किञ्चित् पदं अथवा वाक्यं विशेषेण प्रकाशयितुं तस्य अधोरेखा, स्थूलाकृति:, प्रवणाकृति: इत्यादिभि: विशेषशैलिभि: अलङ्करणम् । The use of a special type style - such as underlining, bold, italic etc. - to highlight a word or phrase in a document