employment
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- जीविका
व्याकरणांशः
[सम्पाद्यताम्]स्त्रीलिङगम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]१। पुरा जीविकार्थं बहु भारतीयाः गल्प्प्दॆशॆभ्यः गतवन्तः । इदानीम् अयं देशान्तर-गमनं नुनम् भवति।
२। गणकयन्त्रवृद्धिक्षॆत्रॆ जीविकॆवकाशः यु ऎस् ए देशॆ यथेष्टं सन्ति ।
अन्यभाषासु
- तमिळ-வேலை , தொழில் , பயன்படுத்துதல்
- तेलुगु-పని , ఉద్యోగము , కొలువు , వ్యాపారము , కాలక్షేపము
- आङ्ग्ल्म्-work, exercise, usage, engagement
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8