encapsulation

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : समावरणम् । सम्पुटीकरणम् । (१) अनेन उपायेन, नियोगानां प्रयोगार्थं उपयोक्तॄणां कृते सुघटितमाध्यमं तथा कल्प्यते यथा नियोगानाम् अन्तर्कार्याणि निगूढानि स्यु: । (२) वस्तुमूलकविधिलेखने, दत्तांशविधानानि तथा तेषामुपरि कार्यं कुर्वत्य: रीतय:, इत्यनयो: समाहरणपद्धति: ‘समावरणम्’ इत्युच्यते । The ability to provide users with a well-defined interface to a set of functions in a way which hides their internal workings. In object-oriented programming , the technique of keeping together data structures and the methods (procedures) which act on them.

"https://sa.wiktionary.org/w/index.php?title=encapsulation&oldid=482905" इत्यस्माद् प्रतिप्राप्तम्