environment
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पर्यावरणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
यन्त्रशालायाः कलङ्कात् वायुमन्डस्य पर्यावरणस्य च हानिः भवॆत् ।
अन्यभाषासु
- तमिळ-சூழல், சுற்றுப்புறம். சூழ்நிலைகள், சுற்றுச்சூழல்
- तेलुगु-పరిసరం, పరిసర వాతావరణం, పర్యావరణం
- मलयालम्-സാഹചര്യം, പരിസരം, പരിസ്ഥിതി, ചുറ്റുപാട്, ജീവിതചുറ്റുപാടുകള്
- आङ्ग्ल्म्-surroundings, ecology,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : परिसर: । यस्मिन् यन्त्रांशे, यस्यां कारकसंविधायां च कश्चित् अनुप्रयोग: अनुतिष्ठति । The hardware and operating system in which application programs function